Original

अनाशाय कृतं कर्म तस्य चेष्टः फलागमः ।आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते ॥ ६ ॥

Segmented

अनाशाय कृतम् कर्म तस्य च इष्टः फल-आगमः आत्मा च एभिः समायुक्तः सुख-दुःखम् उपाश्नुते

Analysis

Word Lemma Parse
अनाशाय अनाश pos=a,g=m,c=4,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
सुख सुख pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat