Original

अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः ।कर्मजानि शरीराणि तथैवाकृतयो नृप ॥ ४ ॥

Segmented

अ विप्रणाशः सर्वेषाम् कर्मणाम् इति निश्चयः कर्म-जानि शरीराणि तथा एव आकृत्यः नृप

Analysis

Word Lemma Parse
pos=i
विप्रणाशः विप्रणाश pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
शरीराणि शरीर pos=n,g=n,c=1,n=p
तथा तथा pos=i
एव एव pos=i
आकृत्यः आकृति pos=n,g=f,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s