Original

इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् ।प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् ॥ ३ ॥

Segmented

इति उक्तवान् स द्विजश्रेष्ठो व्यास-शिष्यः प्रतापवान् प्रोवाच वदताम् श्रेष्ठः तम् नृपम् जनमेजयम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
द्विजश्रेष्ठो द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
व्यास व्यास pos=n,comp=y
शिष्यः शिष्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s