Original

येन येन शरीरेण करोत्ययमनीश्वरः ।तेन तेन शरीरेण तदवश्यमुपाश्नुते ।मानसं मनसाप्नोति शारीरं च शरीरवान् ॥ १७ ॥

Segmented

येन येन शरीरेण करोति अयम् अनीश्वरः तेन तेन शरीरेण तद् अवश्यम् उपाश्नुते मानसम् मनसा आप्नोति शारीरम् च शरीरवान्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवश्यम् अवश्यम् pos=i
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat
मानसम् मानस pos=a,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
शारीरम् शारीर pos=a,g=n,c=2,n=s
pos=i
शरीरवान् शरीरवत् pos=a,g=m,c=1,n=s