Original

अदर्शनादापतितः पुनश्चादर्शनं गतः ।नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता ॥ १६ ॥

Segmented

अदर्शनाद् आपतितः पुनः च अदर्शनम् गतः न अहम् तम् वेद्मि न असौ माम् न च मे ऽस्ति विराग-ता

Analysis

Word Lemma Parse
अदर्शनाद् अदर्शन pos=n,g=n,c=5,n=s
आपतितः आपत् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
विराग विराग pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s