Original

परापरज्ञस्तु नरो नाभिमानादुदीरितः ।अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ॥ १५ ॥

Segmented

परापर-ज्ञः तु नरो न अभिमानात् उदीरितः अपर-ज्ञः पराम् बुद्धिम् स्पृष्ट्वा मोहाद् विमुच्यते

Analysis

Word Lemma Parse
परापर परापर pos=a,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तु तु pos=i
नरो नर pos=n,g=m,c=1,n=s
pos=i
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
उदीरितः उदीरय् pos=va,g=m,c=1,n=s,f=part
अपर अपर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
स्पृष्ट्वा स्पृश् pos=vi
मोहाद् मोह pos=n,g=m,c=5,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat