Original

नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः ।अस्य नानासमायोगं यः पश्यति वृथामतिः ।वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः ॥ १३ ॥

Segmented

नित्ये ऽस्मिन् पञ्चके वर्गे नित्ये च आत्मनि यो नरः अस्य नाना समायोगम् यः पश्यति वृथामतिः वियोगे शोचते ऽत्यर्थम् स बाल इति मे मतिः

Analysis

Word Lemma Parse
नित्ये नित्य pos=a,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
पञ्चके पञ्चक pos=a,g=m,c=7,n=s
वर्गे वर्ग pos=n,g=m,c=7,n=s
नित्ये नित्य pos=a,g=m,c=7,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
नाना नाना pos=i
समायोगम् समायोग pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
वृथामतिः वृथामति pos=a,g=m,c=1,n=s
वियोगे वियोग pos=n,g=m,c=7,n=s
शोचते शुच् pos=v,p=3,n=s,l=lat
ऽत्यर्थम् अत्यर्थम् pos=i
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s