Original

सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव ।यदा समन्विता देवाः पशूनां गमनेश्वराः ।गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते ॥ १२ ॥

Segmented

सु कृतः यत्र ते यज्ञः तत्र देवा हिताः ते यदा समन्विता देवाः पशूनाम् गमन-ईश्वराः गतिमत् च तेन इष्ट्वा न अन्ये नित्या भवन्ति ते

Analysis

Word Lemma Parse
सु सु pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
देवा देव pos=n,g=m,c=1,n=p
हिताः हित pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
यदा यदा pos=i
समन्विता समन्वित pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
पशूनाम् पशु pos=n,g=m,c=6,n=p
गमन गमन pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
गतिमत् गतिमत् pos=a,g=m,c=1,n=p
pos=i
तेन तद् pos=n,g=m,c=3,n=s
इष्ट्वा यज् pos=vi
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नित्या नित्य pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p