Original

अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव ।देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ॥ ११ ॥

Segmented

अहम् हितम् वदामि एतत् प्रियम् चेत् तव पार्थिव देव-यानाः हि पन्थानः श्रुतवन्तः ते यज्ञ-संस्तरे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हितम् हित pos=a,g=n,c=2,n=s
वदामि वद् pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
चेत् चेद् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
यानाः यान pos=n,g=m,c=1,n=p
हि हि pos=i
पन्थानः पथिन् pos=n,g=,c=1,n=p
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
संस्तरे संस्तर pos=n,g=m,c=7,n=s