Original

अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति ।लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः ॥ १० ॥

Segmented

अश्वमेधे श्रुतिः च इयम् अश्व-संज्ञपनम् प्रति लोक-अन्तर-गताः नित्यम् प्राणा नित्या हि वाजिनः

Analysis

Word Lemma Parse
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अश्व अश्व pos=n,comp=y
संज्ञपनम् संज्ञपन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
लोक लोक pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
प्राणा प्राण pos=n,g=m,c=1,n=p
नित्या नित्य pos=a,g=m,c=1,n=p
हि हि pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p