Original

सूत उवाच ।एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः ।पितामहानां सर्वेषां गमनागमनं तदा ॥ १ ॥

Segmented

सूत उवाच एतत् श्रुत्वा नृपो विद्वान् हृष्टो अभूत् जनमेजयः पितामहानाम् सर्वेषाम् गमन-आगमनम् तदा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नृपो नृप pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
पितामहानाम् पितामह pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
गमन गमन pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=2,n=s
तदा तदा pos=i