Original

नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् ।परस्परं समागम्य योधानां भरतर्षभ ॥ ९ ॥

Segmented

न अत्र शोको भयम् त्रासो न अरतिः न अयशः ऽभवत् परस्परम् समागम्य योधानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
अत्र अत्र pos=i
शोको शोक pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
त्रासो त्रास pos=n,g=m,c=1,n=s
pos=i
अरतिः अरति pos=n,g=f,c=1,n=s
pos=i
अयशः अयशस् pos=n,g=n,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s
समागम्य समागम् pos=vi
योधानाम् योध pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s