Original

तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः ।मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ॥ ८ ॥

Segmented

ताम् रात्रिम् एकाम् कृत्स्नाम् ते विहृत्य प्रीत-मानसाः मेनिरे परितोषेण नृपाः स्वर्गसदो यथा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
विहृत्य विहृ pos=vi
प्रीत प्री pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit
परितोषेण परितोष pos=n,g=m,c=3,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
स्वर्गसदो स्वर्गसद् pos=n,g=m,c=2,n=p
यथा यथा pos=i