Original

ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः ।असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ॥ ६ ॥

Segmented

ऋषि-प्रसादात् ते ऽन्ये च क्षत्रिया नष्ट-मन्यवः अ सौहृदम् परित्यज्य सौहृदे पर्यवस्थिताः

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p
pos=i
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
सौहृदे सौहृद pos=n,g=n,c=7,n=s
पर्यवस्थिताः पर्यवस्था pos=va,g=m,c=1,n=p,f=part