Original

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः ।समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् ॥ ५ ॥

Segmented

ततस् ते प्रीयमाणा वै कर्णेन सह पाण्डवाः समेत्य पृथिवीपालाः सौहृदे अवस्थिताः अभवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रीयमाणा प्री pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
सौहृदे सौहृद pos=n,g=n,c=7,n=s
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan