Original

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च ।संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः ॥ ४ ॥

Segmented

पाण्डवाः तु महा-इष्वासम् कर्णम् सौभद्रम् एव च संप्रहर्षात् समाजग्मुः द्रौपदेयान् च सर्वशः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
संप्रहर्षात् सम्प्रहर्ष pos=n,g=m,c=5,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i