Original

पुत्रः पित्रा च मात्रा च भार्या च पतिना सह ।भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः ॥ ३ ॥

Segmented

पुत्रः पित्रा च मात्रा च भार्या च पतिना सह भ्राता भ्रात्रा सखा च एव सख्या राजन् समागताः

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
पतिना पति pos=n,g=m,c=3,n=s
सह सह pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
सख्या सखि pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part