Original

स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत ।अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः ।श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ॥ २८ ॥

Segmented

स्वाध्याय-युक्ताः पुरुषाः क्रिया-युक्ताः च भारत अध्यात्म-योग-युक्ताः च धृतिमत् च मानवाः श्रुत्वा पर्व तु इदम् नित्यम् अवाप्स्यन्ति पराम् गतिम्

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
क्रिया क्रिया pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अध्यात्म अध्यात्म pos=n,comp=y
योग योग pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
धृतिमत् धृतिमत् pos=a,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
पर्व पर्वन् pos=n,g=n,c=2,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
अवाप्स्यन्ति अवाप् pos=v,p=3,n=p,l=lrt
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s