Original

इष्टबान्धवसंयोगमनायासमनामयम् ।य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् ॥ २७ ॥

Segmented

इष्ट-बान्धव-संयोगम् अनायासम् अनामयम् य इमम् श्रावयेद् विद्वान् संसिद्धिम् प्राप्नुयात् पराम्

Analysis

Word Lemma Parse
इष्ट इष् pos=va,comp=y,f=part
बान्धव बान्धव pos=n,comp=y
संयोगम् संयोग pos=n,g=m,c=2,n=s
अनायासम् अनायास pos=a,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
श्रावयेद् श्रावय् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
संसिद्धिम् संसिद्धि pos=n,g=f,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
पराम् पर pos=n,g=f,c=2,n=s