Original

प्रियैः समागमं तेषां य इमं शृणुयान्नरः ।प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह ॥ २६ ॥

Segmented

प्रियैः समागमम् तेषाम् य इमम् शृणुयात् नरः प्रियाणि लभते नित्यम् इह च प्रेत्य च एव ह

Analysis

Word Lemma Parse
प्रियैः प्रिय pos=a,g=m,c=3,n=p
समागमम् समागम pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
लभते लभ् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
इह इह pos=i
pos=i
प्रेत्य प्रे pos=vi
pos=i
एव एव pos=i
pos=i