Original

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः ।जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि ॥ २५ ॥

Segmented

तत् श्रुत्वा नरदेवानाम् पुनरागमनम् नराः जहृषुः मुदिताः च आसन् अन्य-देह-गताः अपि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नरदेवानाम् नरदेव pos=n,g=m,c=6,n=p
पुनरागमनम् पुनरागमन pos=n,g=n,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
जहृषुः हृष् pos=v,p=3,n=p,l=lit
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
अन्य अन्य pos=n,comp=y
देह देह pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i