Original

यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा ।तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥ २४ ॥

Segmented

यस्य यस्य च यः कामः तस्मिन् काले ऽभवत् तदा तम् तम् विसृष्टवान् व्यासो वर-दः धर्म-वत्सलः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विसृष्टवान् विसृज् pos=va,g=m,c=1,n=s,f=part
व्यासो व्यास pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s