Original

ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः ।सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ॥ २३ ॥

Segmented

ताः शील-सत्त्व-सम्पन्नाः वितमस्का गत-क्लम सर्वाः सर्व-गुणैः युक्ताः स्वम् स्वम् स्थानम् प्रपेदिरे

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
शील शील pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=f,c=1,n=p,f=part
वितमस्का वितमस्क pos=a,g=f,c=1,n=p
गत गम् pos=va,comp=y,f=part
क्लम क्लम pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्ताः युज् pos=va,g=f,c=1,n=p,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit