Original

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः ।दिव्यमाल्याम्बरधरा यथासां पतयस्तथा ॥ २२ ॥

Segmented

दिव्य-रूप-समायुज् दिव्य-आभरण-भूषिताः दिव्य-माल्य-अम्बर-धर यथा आसाम् पतयः तथा

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
रूप रूप pos=n,comp=y
समायुज् समायुज् pos=va,g=f,c=1,n=p,f=part
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
यथा यथा pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
तथा तथा pos=i