Original

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह ।समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ॥ २० ॥

Segmented

विमुक्ता मानुषैः देहैः ततस् ताः भर्तृभिः सह समाजग्मुः तदा साध्व्यः सर्वा एव विशाम् पते

Analysis

Word Lemma Parse
विमुक्ता विमुच् pos=va,g=f,c=1,n=p,f=part
मानुषैः मानुष pos=a,g=m,c=3,n=p
देहैः देह pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
भर्तृभिः भर्तृ pos=n,g=m,c=3,n=p
सह सह pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
साध्व्यः साधु pos=a,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s