Original

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः ।श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥ १९ ॥

Segmented

ततस् तस्य वचः श्रुत्वा श्रद्दधाना वर-अङ्गनाः श्वशुरम् समनुज्ञाप्य विविशुः जाह्नवी-जलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
श्रद्दधाना श्रद्धा pos=va,g=f,c=1,n=p,f=part
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
जाह्नवी जाह्नवी pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s