Original

गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः ।धर्मशीलो महातेजाः कुरूणां हितकृत्सदा ।ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ॥ १७ ॥

Segmented

गतेषु तेषु सर्वेषु सलिल-स्थः महा-मुनिः धर्म-शीलः महा-तेजाः कुरूणाम् हित-कृत् सदा ततः प्रोवाच ताः सर्वाः क्षत्रिया निहत-ईश्वराः

Analysis

Word Lemma Parse
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
सलिल सलिल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सदा सदा pos=i
ततः ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
ताः तद् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
क्षत्रिया क्षत्रिया pos=n,g=f,c=2,n=p
निहत निहन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=2,n=p