Original

तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः ।राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥ १५ ॥

Segmented

तथा वैवस्वतम् लोकम् केचिद् च एव आप्नुवन् नृपाः राक्षसानाम् पिशाचानाम् केचिद् च अपि उत्तरान् कुरून्

Analysis

Word Lemma Parse
तथा तथा pos=i
वैवस्वतम् वैवस्वत pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
आप्नुवन् आप् pos=v,p=3,n=p,l=lan
नृपाः नृप pos=n,g=m,c=1,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
पिशाचानाम् पिशाच pos=n,g=m,c=6,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p