Original

देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा ।केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥ १४ ॥

Segmented

देव-लोकम् ययुः केचित् केचिद् ब्रह्म-सदः तथा केचिद् च वारुणम् लोकम् केचित् कौबेरम् आप्नुवन्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
सदः सदस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
वारुणम् वारुण pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
कौबेरम् कौबेर pos=a,g=m,c=2,n=s
आप्नुवन् आप् pos=v,p=3,n=p,l=lan