Original

अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् ।सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ॥ १३ ॥

Segmented

अवगाह्य महात्मानः पुण्याम् त्रिपथगाम् नदीम् स रथाः स ध्वजाः च एव स्वानि स्थानानि भेजिरे

Analysis

Word Lemma Parse
अवगाह्य अवगाह् pos=vi
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
स्वानि स्व pos=a,g=n,c=2,n=p
स्थानानि स्थान pos=n,g=n,c=2,n=p
भेजिरे भज् pos=v,p=3,n=p,l=lit