Original

ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः ।क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥ १२ ॥

Segmented

ततो विसर्जयामास लोकान् तान् मुनि-पुंगवः क्षणेन अन्तर्हिताः च एव प्रेक्षताम् एव ते ऽभवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
अन्तर्हिताः अन्तर्धा pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
प्रेक्षताम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan