Original

एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः ।आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ॥ ११ ॥

Segmented

एकाम् रात्रिम् विहृत्य एवम् ते वीराः ताः च योषितः आमन्त्र्य अन्योन्यम् आश्लिष्य ततो जग्मुः यथागतम्

Analysis

Word Lemma Parse
एकाम् एक pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
विहृत्य विहृ pos=vi
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
pos=i
योषितः योषित् pos=n,g=f,c=1,n=p
आमन्त्र्य आमन्त्रय् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आश्लिष्य आश्लिष् pos=vi
ततो ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s