Original

समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः ।मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥ १० ॥

Segmented

समागताः ताः पितृभिः भ्रातृभिः पतिभिः सुतैः मुदम् परमिकाम् प्राप्य नार्यो दुःखम् अथ अत्यजन्

Analysis

Word Lemma Parse
समागताः समागम् pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
पतिभिः पति pos=n,g=m,c=3,n=p
सुतैः सुत pos=n,g=m,c=3,n=p
मुदम् मुद् pos=n,g=f,c=2,n=s
परमिकाम् परमक pos=a,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
नार्यो नारी pos=n,g=f,c=1,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
अथ अथ pos=i
अत्यजन् त्यज् pos=v,p=3,n=p,l=lan