Original

वैशंपायन उवाच ।ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् ।विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् ते भरत-श्रेष्ठाः समाजग्मुः परस्परम् विगत-क्रोध-मात्सर्याः सर्वे विगत-कल्मषाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विगत विगम् pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
मात्सर्याः मात्सर्य pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p