Original

कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः ।दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः ॥ ९ ॥

Segmented

कर्ण-दुर्योधनौ च उभौ शकुनिः च महा-रथः दुःशासन-आदयः च एव धार्तराष्ट्रा महा-रथाः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
दुर्योधनौ दुर्योधन pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
दुःशासन दुःशासन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p