Original

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥ ७ ॥

Segmented

ततस् ते पार्थिवाः सर्वे भीष्म-द्रोण-पुरोगमाः स सैन्याः सलिलात् तस्मात् समुत्तस्थुः सहस्रशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
सलिलात् सलिल pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
समुत्तस्थुः समुत्था pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i