Original

ततः सुतुमुलः शब्दो जलान्तर्जनमेजय ।प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः ॥ ६ ॥

Segmented

ततः सु तुमुलः शब्दो जल-अन्तः जनमेजय प्रादुरासीद् यथा पूर्वम् कुरु-पाण्डव-सेनयोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
अन्तः अन्तर् pos=i
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d