Original

धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ २१ ॥

Segmented

धृतराष्ट्रः तु तान् सर्वान् पश्यन् दिव्येन चक्षुषा मुमुदे भरत-श्रेष्ठ प्रसादात् तस्य वै मुनेः

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s