Original

तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् ।ददृशे बलमायान्तं चित्रं पटगतं यथा ॥ २० ॥

Segmented

तद् उत्सव-मद-उदग्रम् हृष्ट-नारी-नर-आकुलम् ददृशे बलम् आयान्तम् चित्रम् पट-गतम् यथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उत्सव उत्सव pos=n,comp=y
मद मद pos=n,comp=y
उदग्रम् उदग्र pos=a,g=n,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
नारी नारी pos=n,comp=y
नर नर pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=1,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
चित्रम् चित्र pos=a,g=m,c=2,n=s
पट पट pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i