Original

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥ २ ॥

Segmented

धृतराष्ट्रः तु धर्म-आत्मा पाण्डवैः सहितः तदा शुचिः एकमनाः सार्धम् ऋषिभिः तैः उपाविशत्

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan