Original

तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् ।विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥ १९ ॥

Segmented

तद् अद्भुतम् अचिन्त्यम् च सु महत् रोम-हर्षणम् विस्मितः स जनः सर्वो ददर्श अनिमिष-ईक्षणः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=2,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अनिमिष अनिमिष pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s