Original

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः ॥ १८ ॥

Segmented

दिव्य-ज्ञान-बल-उपेता गान्धारी च यशस्विनी ददर्श पुत्रान् तान् सर्वान् ये च अन्ये ऽपि रणे हताः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
ज्ञान ज्ञान pos=n,comp=y
बल बल pos=n,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part