Original

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥ १७ ॥

Segmented

धृतराष्ट्रस्य च तदा दिव्यम् चक्षुः नराधिप मुनिः सत्यवती-पुत्रः प्रीतः प्रादात् तपः-बलात्

Analysis

Word Lemma Parse
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
तदा तदा pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s