Original

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः ॥ १६ ॥

Segmented

गन्धर्वैः उपगीयन्तः स्तूयमानाः च बन्दिभिः दिव्य-माल्य-अम्बर-धराः वृताः च अप्सरसाम् गणैः

Analysis

Word Lemma Parse
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
उपगीयन्तः उपगा pos=va,g=m,c=1,n=p,f=part
स्तूयमानाः स्तु pos=va,g=m,c=1,n=p,f=part
pos=i
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part
pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p