Original

दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।निर्वैरा निरहंकारा विगतक्रोधमन्यवः ॥ १५ ॥

Segmented

दिव्य-अम्बर-धराः सर्वे सर्वे भ्राजिष्णु-कुण्डलाः निर्वैरा निरहंकारा विगत-क्रोध-मन्यवः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्राजिष्णु भ्राजिष्णु pos=a,comp=y
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p
निर्वैरा निर्वैर pos=a,g=m,c=1,n=p
निरहंकारा निरहंकार pos=a,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
मन्यवः मन्यु pos=n,g=m,c=1,n=p