Original

यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।तेन तेन व्यदृश्यन्त समुपेता नराधिपाः ॥ १४ ॥

Segmented

यस्य वीरस्य यो वेषो यो ध्वजो यत् च वाहनम् तेन तेन व्यदृश्यन्त समुपेता नराधिपाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
वेषो वेष pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ध्वजो ध्वज pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
वाहनम् वाहन pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
समुपेता समुपे pos=va,g=m,c=1,n=p,f=part
नराधिपाः नराधिप pos=n,g=m,c=1,n=p