Original

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥ १३ ॥

Segmented

एते च अन्ये च बहवो बहु-त्वात् ये न कीर्तिताः सर्वे भासुर-देहाः ते समुत्तस्थुः जलात् ततः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
कीर्तिताः कीर्तय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
भासुर भासुर pos=a,comp=y
देहाः देह pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समुत्तस्थुः समुत्था pos=v,p=3,n=p,l=lit
जलात् जल pos=n,g=n,c=5,n=s
ततः ततस् pos=i