Original

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥ १२ ॥

Segmented

अचलो वृषकः च एव राक्षसः च अपि अलायुधः बाह्लीकः सोमदत्तः च चेकितानः च पार्थिवः

Analysis

Word Lemma Parse
अचलो अचल pos=n,g=m,c=1,n=s
वृषकः वृषक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अलायुधः अलायुध pos=n,g=m,c=1,n=s
बाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s