Original

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः ।शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ॥ ११ ॥

Segmented

लक्ष्मणो राज-पुत्रः च धृष्टद्युम्नस्य च आत्मजाः शिखण्डिन्-पुत्राः सर्वे च धृष्टकेतुः च स अनुजः

Analysis

Word Lemma Parse
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
pos=i
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
शिखण्डिन् शिखण्डिन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s