Original

जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः ।भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥ १० ॥

Segmented

जारासंधिः भगदत्तो जलसंधः च पार्थिवः भूरिश्रवाः शलः शल्यो वृषसेनः च स अनुजः

Analysis

Word Lemma Parse
जारासंधिः जारासंधि pos=n,g=m,c=1,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
जलसंधः जलसंध pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s